Declension table of ?stanyapa

Deva

NeuterSingularDualPlural
Nominativestanyapam stanyape stanyapāni
Vocativestanyapa stanyape stanyapāni
Accusativestanyapam stanyape stanyapāni
Instrumentalstanyapena stanyapābhyām stanyapaiḥ
Dativestanyapāya stanyapābhyām stanyapebhyaḥ
Ablativestanyapāt stanyapābhyām stanyapebhyaḥ
Genitivestanyapasya stanyapayoḥ stanyapānām
Locativestanyape stanyapayoḥ stanyapeṣu

Compound stanyapa -

Adverb -stanyapam -stanyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria