Declension table of ?stanyapa

Deva

MasculineSingularDualPlural
Nominativestanyapaḥ stanyapau stanyapāḥ
Vocativestanyapa stanyapau stanyapāḥ
Accusativestanyapam stanyapau stanyapān
Instrumentalstanyapena stanyapābhyām stanyapaiḥ stanyapebhiḥ
Dativestanyapāya stanyapābhyām stanyapebhyaḥ
Ablativestanyapāt stanyapābhyām stanyapebhyaḥ
Genitivestanyapasya stanyapayoḥ stanyapānām
Locativestanyape stanyapayoḥ stanyapeṣu

Compound stanyapa -

Adverb -stanyapam -stanyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria