Declension table of ?stanyadāna

Deva

NeuterSingularDualPlural
Nominativestanyadānam stanyadāne stanyadānāni
Vocativestanyadāna stanyadāne stanyadānāni
Accusativestanyadānam stanyadāne stanyadānāni
Instrumentalstanyadānena stanyadānābhyām stanyadānaiḥ
Dativestanyadānāya stanyadānābhyām stanyadānebhyaḥ
Ablativestanyadānāt stanyadānābhyām stanyadānebhyaḥ
Genitivestanyadānasya stanyadānayoḥ stanyadānānām
Locativestanyadāne stanyadānayoḥ stanyadāneṣu

Compound stanyadāna -

Adverb -stanyadānam -stanyadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria