Declension table of ?stanyabhujā

Deva

FeminineSingularDualPlural
Nominativestanyabhujā stanyabhuje stanyabhujāḥ
Vocativestanyabhuje stanyabhuje stanyabhujāḥ
Accusativestanyabhujām stanyabhuje stanyabhujāḥ
Instrumentalstanyabhujayā stanyabhujābhyām stanyabhujābhiḥ
Dativestanyabhujāyai stanyabhujābhyām stanyabhujābhyaḥ
Ablativestanyabhujāyāḥ stanyabhujābhyām stanyabhujābhyaḥ
Genitivestanyabhujāyāḥ stanyabhujayoḥ stanyabhujānām
Locativestanyabhujāyām stanyabhujayoḥ stanyabhujāsu

Adverb -stanyabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria