Declension table of ?stanyabhuj

Deva

MasculineSingularDualPlural
Nominativestanyabhuk stanyabhujau stanyabhujaḥ
Vocativestanyabhuk stanyabhujau stanyabhujaḥ
Accusativestanyabhujam stanyabhujau stanyabhujaḥ
Instrumentalstanyabhujā stanyabhugbhyām stanyabhugbhiḥ
Dativestanyabhuje stanyabhugbhyām stanyabhugbhyaḥ
Ablativestanyabhujaḥ stanyabhugbhyām stanyabhugbhyaḥ
Genitivestanyabhujaḥ stanyabhujoḥ stanyabhujām
Locativestanyabhuji stanyabhujoḥ stanyabhukṣu

Compound stanyabhuk -

Adverb -stanyabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria