Declension table of ?stanottarīya

Deva

NeuterSingularDualPlural
Nominativestanottarīyam stanottarīye stanottarīyāṇi
Vocativestanottarīya stanottarīye stanottarīyāṇi
Accusativestanottarīyam stanottarīye stanottarīyāṇi
Instrumentalstanottarīyeṇa stanottarīyābhyām stanottarīyaiḥ
Dativestanottarīyāya stanottarīyābhyām stanottarīyebhyaḥ
Ablativestanottarīyāt stanottarīyābhyām stanottarīyebhyaḥ
Genitivestanottarīyasya stanottarīyayoḥ stanottarīyāṇām
Locativestanottarīye stanottarīyayoḥ stanottarīyeṣu

Compound stanottarīya -

Adverb -stanottarīyam -stanottarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria