Declension table of ?stanitasamaya

Deva

MasculineSingularDualPlural
Nominativestanitasamayaḥ stanitasamayau stanitasamayāḥ
Vocativestanitasamaya stanitasamayau stanitasamayāḥ
Accusativestanitasamayam stanitasamayau stanitasamayān
Instrumentalstanitasamayena stanitasamayābhyām stanitasamayaiḥ stanitasamayebhiḥ
Dativestanitasamayāya stanitasamayābhyām stanitasamayebhyaḥ
Ablativestanitasamayāt stanitasamayābhyām stanitasamayebhyaḥ
Genitivestanitasamayasya stanitasamayayoḥ stanitasamayānām
Locativestanitasamaye stanitasamayayoḥ stanitasamayeṣu

Compound stanitasamaya -

Adverb -stanitasamayam -stanitasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria