Declension table of ?stanin

Deva

NeuterSingularDualPlural
Nominativestani staninī stanīni
Vocativestanin stani staninī stanīni
Accusativestani staninī stanīni
Instrumentalstaninā stanibhyām stanibhiḥ
Dativestanine stanibhyām stanibhyaḥ
Ablativestaninaḥ stanibhyām stanibhyaḥ
Genitivestaninaḥ staninoḥ staninām
Locativestanini staninoḥ staniṣu

Compound stani -

Adverb -stani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria