Declension table of ?stanayitnuvatā

Deva

FeminineSingularDualPlural
Nominativestanayitnuvatā stanayitnuvate stanayitnuvatāḥ
Vocativestanayitnuvate stanayitnuvate stanayitnuvatāḥ
Accusativestanayitnuvatām stanayitnuvate stanayitnuvatāḥ
Instrumentalstanayitnuvatayā stanayitnuvatābhyām stanayitnuvatābhiḥ
Dativestanayitnuvatāyai stanayitnuvatābhyām stanayitnuvatābhyaḥ
Ablativestanayitnuvatāyāḥ stanayitnuvatābhyām stanayitnuvatābhyaḥ
Genitivestanayitnuvatāyāḥ stanayitnuvatayoḥ stanayitnuvatānām
Locativestanayitnuvatāyām stanayitnuvatayoḥ stanayitnuvatāsu

Adverb -stanayitnuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria