Declension table of ?stanayitnuvat

Deva

MasculineSingularDualPlural
Nominativestanayitnuvān stanayitnuvantau stanayitnuvantaḥ
Vocativestanayitnuvan stanayitnuvantau stanayitnuvantaḥ
Accusativestanayitnuvantam stanayitnuvantau stanayitnuvataḥ
Instrumentalstanayitnuvatā stanayitnuvadbhyām stanayitnuvadbhiḥ
Dativestanayitnuvate stanayitnuvadbhyām stanayitnuvadbhyaḥ
Ablativestanayitnuvataḥ stanayitnuvadbhyām stanayitnuvadbhyaḥ
Genitivestanayitnuvataḥ stanayitnuvatoḥ stanayitnuvatām
Locativestanayitnuvati stanayitnuvatoḥ stanayitnuvatsu

Compound stanayitnuvat -

Adverb -stanayitnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria