Declension table of ?stanayitnusani

Deva

MasculineSingularDualPlural
Nominativestanayitnusaniḥ stanayitnusanī stanayitnusanayaḥ
Vocativestanayitnusane stanayitnusanī stanayitnusanayaḥ
Accusativestanayitnusanim stanayitnusanī stanayitnusanīn
Instrumentalstanayitnusaninā stanayitnusanibhyām stanayitnusanibhiḥ
Dativestanayitnusanaye stanayitnusanibhyām stanayitnusanibhyaḥ
Ablativestanayitnusaneḥ stanayitnusanibhyām stanayitnusanibhyaḥ
Genitivestanayitnusaneḥ stanayitnusanyoḥ stanayitnusanīnām
Locativestanayitnusanau stanayitnusanyoḥ stanayitnusaniṣu

Compound stanayitnusani -

Adverb -stanayitnusani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria