Declension table of ?stanayitnughoṣā

Deva

FeminineSingularDualPlural
Nominativestanayitnughoṣā stanayitnughoṣe stanayitnughoṣāḥ
Vocativestanayitnughoṣe stanayitnughoṣe stanayitnughoṣāḥ
Accusativestanayitnughoṣām stanayitnughoṣe stanayitnughoṣāḥ
Instrumentalstanayitnughoṣayā stanayitnughoṣābhyām stanayitnughoṣābhiḥ
Dativestanayitnughoṣāyai stanayitnughoṣābhyām stanayitnughoṣābhyaḥ
Ablativestanayitnughoṣāyāḥ stanayitnughoṣābhyām stanayitnughoṣābhyaḥ
Genitivestanayitnughoṣāyāḥ stanayitnughoṣayoḥ stanayitnughoṣāṇām
Locativestanayitnughoṣāyām stanayitnughoṣayoḥ stanayitnughoṣāsu

Adverb -stanayitnughoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria