Declension table of ?stanayitnughoṣa

Deva

NeuterSingularDualPlural
Nominativestanayitnughoṣam stanayitnughoṣe stanayitnughoṣāṇi
Vocativestanayitnughoṣa stanayitnughoṣe stanayitnughoṣāṇi
Accusativestanayitnughoṣam stanayitnughoṣe stanayitnughoṣāṇi
Instrumentalstanayitnughoṣeṇa stanayitnughoṣābhyām stanayitnughoṣaiḥ
Dativestanayitnughoṣāya stanayitnughoṣābhyām stanayitnughoṣebhyaḥ
Ablativestanayitnughoṣāt stanayitnughoṣābhyām stanayitnughoṣebhyaḥ
Genitivestanayitnughoṣasya stanayitnughoṣayoḥ stanayitnughoṣāṇām
Locativestanayitnughoṣe stanayitnughoṣayoḥ stanayitnughoṣeṣu

Compound stanayitnughoṣa -

Adverb -stanayitnughoṣam -stanayitnughoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria