Declension table of ?stanayitnughoṣa

Deva

MasculineSingularDualPlural
Nominativestanayitnughoṣaḥ stanayitnughoṣau stanayitnughoṣāḥ
Vocativestanayitnughoṣa stanayitnughoṣau stanayitnughoṣāḥ
Accusativestanayitnughoṣam stanayitnughoṣau stanayitnughoṣān
Instrumentalstanayitnughoṣeṇa stanayitnughoṣābhyām stanayitnughoṣaiḥ stanayitnughoṣebhiḥ
Dativestanayitnughoṣāya stanayitnughoṣābhyām stanayitnughoṣebhyaḥ
Ablativestanayitnughoṣāt stanayitnughoṣābhyām stanayitnughoṣebhyaḥ
Genitivestanayitnughoṣasya stanayitnughoṣayoḥ stanayitnughoṣāṇām
Locativestanayitnughoṣe stanayitnughoṣayoḥ stanayitnughoṣeṣu

Compound stanayitnughoṣa -

Adverb -stanayitnughoṣam -stanayitnughoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria