Declension table of stanayitnu

Deva

MasculineSingularDualPlural
Nominativestanayitnuḥ stanayitnū stanayitnavaḥ
Vocativestanayitno stanayitnū stanayitnavaḥ
Accusativestanayitnum stanayitnū stanayitnūn
Instrumentalstanayitnunā stanayitnubhyām stanayitnubhiḥ
Dativestanayitnave stanayitnubhyām stanayitnubhyaḥ
Ablativestanayitnoḥ stanayitnubhyām stanayitnubhyaḥ
Genitivestanayitnoḥ stanayitnvoḥ stanayitnūnām
Locativestanayitnau stanayitnvoḥ stanayitnuṣu

Compound stanayitnu -

Adverb -stanayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria