Declension table of ?stanayadamā

Deva

FeminineSingularDualPlural
Nominativestanayadamā stanayadame stanayadamāḥ
Vocativestanayadame stanayadame stanayadamāḥ
Accusativestanayadamām stanayadame stanayadamāḥ
Instrumentalstanayadamayā stanayadamābhyām stanayadamābhiḥ
Dativestanayadamāyai stanayadamābhyām stanayadamābhyaḥ
Ablativestanayadamāyāḥ stanayadamābhyām stanayadamābhyaḥ
Genitivestanayadamāyāḥ stanayadamayoḥ stanayadamānām
Locativestanayadamāyām stanayadamayoḥ stanayadamāsu

Adverb -stanayadamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria