Declension table of ?stanayadama

Deva

NeuterSingularDualPlural
Nominativestanayadamam stanayadame stanayadamāni
Vocativestanayadama stanayadame stanayadamāni
Accusativestanayadamam stanayadame stanayadamāni
Instrumentalstanayadamena stanayadamābhyām stanayadamaiḥ
Dativestanayadamāya stanayadamābhyām stanayadamebhyaḥ
Ablativestanayadamāt stanayadamābhyām stanayadamebhyaḥ
Genitivestanayadamasya stanayadamayoḥ stanayadamānām
Locativestanayadame stanayadamayoḥ stanayadameṣu

Compound stanayadama -

Adverb -stanayadamam -stanayadamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria