Declension table of ?stanavatī

Deva

FeminineSingularDualPlural
Nominativestanavatī stanavatyau stanavatyaḥ
Vocativestanavati stanavatyau stanavatyaḥ
Accusativestanavatīm stanavatyau stanavatīḥ
Instrumentalstanavatyā stanavatībhyām stanavatībhiḥ
Dativestanavatyai stanavatībhyām stanavatībhyaḥ
Ablativestanavatyāḥ stanavatībhyām stanavatībhyaḥ
Genitivestanavatyāḥ stanavatyoḥ stanavatīnām
Locativestanavatyām stanavatyoḥ stanavatīṣu

Compound stanavati - stanavatī -

Adverb -stanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria