Declension table of ?stanaroga

Deva

MasculineSingularDualPlural
Nominativestanarogaḥ stanarogau stanarogāḥ
Vocativestanaroga stanarogau stanarogāḥ
Accusativestanarogam stanarogau stanarogān
Instrumentalstanarogeṇa stanarogābhyām stanarogaiḥ stanarogebhiḥ
Dativestanarogāya stanarogābhyām stanarogebhyaḥ
Ablativestanarogāt stanarogābhyām stanarogebhyaḥ
Genitivestanarogasya stanarogayoḥ stanarogāṇām
Locativestanaroge stanarogayoḥ stanarogeṣu

Compound stanaroga -

Adverb -stanarogam -stanarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria