Declension table of ?stanapoṣika

Deva

MasculineSingularDualPlural
Nominativestanapoṣikaḥ stanapoṣikau stanapoṣikāḥ
Vocativestanapoṣika stanapoṣikau stanapoṣikāḥ
Accusativestanapoṣikam stanapoṣikau stanapoṣikān
Instrumentalstanapoṣikeṇa stanapoṣikābhyām stanapoṣikaiḥ stanapoṣikebhiḥ
Dativestanapoṣikāya stanapoṣikābhyām stanapoṣikebhyaḥ
Ablativestanapoṣikāt stanapoṣikābhyām stanapoṣikebhyaḥ
Genitivestanapoṣikasya stanapoṣikayoḥ stanapoṣikāṇām
Locativestanapoṣike stanapoṣikayoḥ stanapoṣikeṣu

Compound stanapoṣika -

Adverb -stanapoṣikam -stanapoṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria