Declension table of ?stanapātṛ

Deva

NeuterSingularDualPlural
Nominativestanapātṛ stanapātṛṇī stanapātṝṇi
Vocativestanapātṛ stanapātṛṇī stanapātṝṇi
Accusativestanapātṛ stanapātṛṇī stanapātṝṇi
Instrumentalstanapātṛṇā stanapātṛbhyām stanapātṛbhiḥ
Dativestanapātṛṇe stanapātṛbhyām stanapātṛbhyaḥ
Ablativestanapātṛṇaḥ stanapātṛbhyām stanapātṛbhyaḥ
Genitivestanapātṛṇaḥ stanapātṛṇoḥ stanapātṝṇām
Locativestanapātṛṇi stanapātṛṇoḥ stanapātṛṣu

Compound stanapātṛ -

Adverb -stanapātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria