Declension table of ?stanapātṛ

Deva

MasculineSingularDualPlural
Nominativestanapātā stanapātārau stanapātāraḥ
Vocativestanapātaḥ stanapātārau stanapātāraḥ
Accusativestanapātāram stanapātārau stanapātṝn
Instrumentalstanapātrā stanapātṛbhyām stanapātṛbhiḥ
Dativestanapātre stanapātṛbhyām stanapātṛbhyaḥ
Ablativestanapātuḥ stanapātṛbhyām stanapātṛbhyaḥ
Genitivestanapātuḥ stanapātroḥ stanapātṝṇām
Locativestanapātari stanapātroḥ stanapātṛṣu

Compound stanapātṛ -

Adverb -stanapātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria