Declension table of stanapāna

Deva

NeuterSingularDualPlural
Nominativestanapānam stanapāne stanapānāni
Vocativestanapāna stanapāne stanapānāni
Accusativestanapānam stanapāne stanapānāni
Instrumentalstanapānena stanapānābhyām stanapānaiḥ
Dativestanapānāya stanapānābhyām stanapānebhyaḥ
Ablativestanapānāt stanapānābhyām stanapānebhyaḥ
Genitivestanapānasya stanapānayoḥ stanapānānām
Locativestanapāne stanapānayoḥ stanapāneṣu

Compound stanapāna -

Adverb -stanapānam -stanapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria