Declension table of ?stanana

Deva

NeuterSingularDualPlural
Nominativestananam stanane stananāni
Vocativestanana stanane stananāni
Accusativestananam stanane stananāni
Instrumentalstananena stananābhyām stananaiḥ
Dativestananāya stananābhyām stananebhyaḥ
Ablativestananāt stananābhyām stananebhyaḥ
Genitivestananasya stananayoḥ stananānām
Locativestanane stananayoḥ stananeṣu

Compound stanana -

Adverb -stananam -stananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria