Declension table of ?stanamadhya

Deva

NeuterSingularDualPlural
Nominativestanamadhyam stanamadhye stanamadhyāni
Vocativestanamadhya stanamadhye stanamadhyāni
Accusativestanamadhyam stanamadhye stanamadhyāni
Instrumentalstanamadhyena stanamadhyābhyām stanamadhyaiḥ
Dativestanamadhyāya stanamadhyābhyām stanamadhyebhyaḥ
Ablativestanamadhyāt stanamadhyābhyām stanamadhyebhyaḥ
Genitivestanamadhyasya stanamadhyayoḥ stanamadhyānām
Locativestanamadhye stanamadhyayoḥ stanamadhyeṣu

Compound stanamadhya -

Adverb -stanamadhyam -stanamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria