Declension table of ?stanamadhya

Deva

MasculineSingularDualPlural
Nominativestanamadhyaḥ stanamadhyau stanamadhyāḥ
Vocativestanamadhya stanamadhyau stanamadhyāḥ
Accusativestanamadhyam stanamadhyau stanamadhyān
Instrumentalstanamadhyena stanamadhyābhyām stanamadhyaiḥ stanamadhyebhiḥ
Dativestanamadhyāya stanamadhyābhyām stanamadhyebhyaḥ
Ablativestanamadhyāt stanamadhyābhyām stanamadhyebhyaḥ
Genitivestanamadhyasya stanamadhyayoḥ stanamadhyānām
Locativestanamadhye stanamadhyayoḥ stanamadhyeṣu

Compound stanamadhya -

Adverb -stanamadhyam -stanamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria