Declension table of stanakoṭi

Deva

FeminineSingularDualPlural
Nominativestanakoṭiḥ stanakoṭī stanakoṭayaḥ
Vocativestanakoṭe stanakoṭī stanakoṭayaḥ
Accusativestanakoṭim stanakoṭī stanakoṭīḥ
Instrumentalstanakoṭyā stanakoṭibhyām stanakoṭibhiḥ
Dativestanakoṭyai stanakoṭaye stanakoṭibhyām stanakoṭibhyaḥ
Ablativestanakoṭyāḥ stanakoṭeḥ stanakoṭibhyām stanakoṭibhyaḥ
Genitivestanakoṭyāḥ stanakoṭeḥ stanakoṭyoḥ stanakoṭīnām
Locativestanakoṭyām stanakoṭau stanakoṭyoḥ stanakoṭiṣu

Compound stanakoṭi -

Adverb -stanakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria