Declension table of ?stanakeśavatī

Deva

FeminineSingularDualPlural
Nominativestanakeśavatī stanakeśavatyau stanakeśavatyaḥ
Vocativestanakeśavati stanakeśavatyau stanakeśavatyaḥ
Accusativestanakeśavatīm stanakeśavatyau stanakeśavatīḥ
Instrumentalstanakeśavatyā stanakeśavatībhyām stanakeśavatībhiḥ
Dativestanakeśavatyai stanakeśavatībhyām stanakeśavatībhyaḥ
Ablativestanakeśavatyāḥ stanakeśavatībhyām stanakeśavatībhyaḥ
Genitivestanakeśavatyāḥ stanakeśavatyoḥ stanakeśavatīnām
Locativestanakeśavatyām stanakeśavatyoḥ stanakeśavatīṣu

Compound stanakeśavati - stanakeśavatī -

Adverb -stanakeśavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria