Declension table of ?stanagraha

Deva

MasculineSingularDualPlural
Nominativestanagrahaḥ stanagrahau stanagrahāḥ
Vocativestanagraha stanagrahau stanagrahāḥ
Accusativestanagraham stanagrahau stanagrahān
Instrumentalstanagraheṇa stanagrahābhyām stanagrahaiḥ stanagrahebhiḥ
Dativestanagrahāya stanagrahābhyām stanagrahebhyaḥ
Ablativestanagrahāt stanagrahābhyām stanagrahebhyaḥ
Genitivestanagrahasya stanagrahayoḥ stanagrahāṇām
Locativestanagrahe stanagrahayoḥ stanagraheṣu

Compound stanagraha -

Adverb -stanagraham -stanagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria