Declension table of ?stanadveṣin

Deva

MasculineSingularDualPlural
Nominativestanadveṣī stanadveṣiṇau stanadveṣiṇaḥ
Vocativestanadveṣin stanadveṣiṇau stanadveṣiṇaḥ
Accusativestanadveṣiṇam stanadveṣiṇau stanadveṣiṇaḥ
Instrumentalstanadveṣiṇā stanadveṣibhyām stanadveṣibhiḥ
Dativestanadveṣiṇe stanadveṣibhyām stanadveṣibhyaḥ
Ablativestanadveṣiṇaḥ stanadveṣibhyām stanadveṣibhyaḥ
Genitivestanadveṣiṇaḥ stanadveṣiṇoḥ stanadveṣiṇām
Locativestanadveṣiṇi stanadveṣiṇoḥ stanadveṣiṣu

Compound stanadveṣi -

Adverb -stanadveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria