Declension table of ?stanadveṣiṇī

Deva

FeminineSingularDualPlural
Nominativestanadveṣiṇī stanadveṣiṇyau stanadveṣiṇyaḥ
Vocativestanadveṣiṇi stanadveṣiṇyau stanadveṣiṇyaḥ
Accusativestanadveṣiṇīm stanadveṣiṇyau stanadveṣiṇīḥ
Instrumentalstanadveṣiṇyā stanadveṣiṇībhyām stanadveṣiṇībhiḥ
Dativestanadveṣiṇyai stanadveṣiṇībhyām stanadveṣiṇībhyaḥ
Ablativestanadveṣiṇyāḥ stanadveṣiṇībhyām stanadveṣiṇībhyaḥ
Genitivestanadveṣiṇyāḥ stanadveṣiṇyoḥ stanadveṣiṇīnām
Locativestanadveṣiṇyām stanadveṣiṇyoḥ stanadveṣiṇīṣu

Compound stanadveṣiṇi - stanadveṣiṇī -

Adverb -stanadveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria