Declension table of ?stanabhara

Deva

MasculineSingularDualPlural
Nominativestanabharaḥ stanabharau stanabharāḥ
Vocativestanabhara stanabharau stanabharāḥ
Accusativestanabharam stanabharau stanabharān
Instrumentalstanabhareṇa stanabharābhyām stanabharaiḥ stanabharebhiḥ
Dativestanabharāya stanabharābhyām stanabharebhyaḥ
Ablativestanabharāt stanabharābhyām stanabharebhyaḥ
Genitivestanabharasya stanabharayoḥ stanabharāṇām
Locativestanabhare stanabharayoḥ stanabhareṣu

Compound stanabhara -

Adverb -stanabharam -stanabharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria