Declension table of ?stanāvaraṇatā

Deva

FeminineSingularDualPlural
Nominativestanāvaraṇatā stanāvaraṇate stanāvaraṇatāḥ
Vocativestanāvaraṇate stanāvaraṇate stanāvaraṇatāḥ
Accusativestanāvaraṇatām stanāvaraṇate stanāvaraṇatāḥ
Instrumentalstanāvaraṇatayā stanāvaraṇatābhyām stanāvaraṇatābhiḥ
Dativestanāvaraṇatāyai stanāvaraṇatābhyām stanāvaraṇatābhyaḥ
Ablativestanāvaraṇatāyāḥ stanāvaraṇatābhyām stanāvaraṇatābhyaḥ
Genitivestanāvaraṇatāyāḥ stanāvaraṇatayoḥ stanāvaraṇatānām
Locativestanāvaraṇatāyām stanāvaraṇatayoḥ stanāvaraṇatāsu

Adverb -stanāvaraṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria