Declension table of ?stanāntara

Deva

NeuterSingularDualPlural
Nominativestanāntaram stanāntare stanāntarāṇi
Vocativestanāntara stanāntare stanāntarāṇi
Accusativestanāntaram stanāntare stanāntarāṇi
Instrumentalstanāntareṇa stanāntarābhyām stanāntaraiḥ
Dativestanāntarāya stanāntarābhyām stanāntarebhyaḥ
Ablativestanāntarāt stanāntarābhyām stanāntarebhyaḥ
Genitivestanāntarasya stanāntarayoḥ stanāntarāṇām
Locativestanāntare stanāntarayoḥ stanāntareṣu

Compound stanāntara -

Adverb -stanāntaram -stanāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria