Declension table of ?stanābhujā

Deva

FeminineSingularDualPlural
Nominativestanābhujā stanābhuje stanābhujāḥ
Vocativestanābhuje stanābhuje stanābhujāḥ
Accusativestanābhujām stanābhuje stanābhujāḥ
Instrumentalstanābhujayā stanābhujābhyām stanābhujābhiḥ
Dativestanābhujāyai stanābhujābhyām stanābhujābhyaḥ
Ablativestanābhujāyāḥ stanābhujābhyām stanābhujābhyaḥ
Genitivestanābhujāyāḥ stanābhujayoḥ stanābhujānām
Locativestanābhujāyām stanābhujayoḥ stanābhujāsu

Adverb -stanābhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria