Declension table of ?stanābhuja

Deva

NeuterSingularDualPlural
Nominativestanābhujam stanābhuje stanābhujāni
Vocativestanābhuja stanābhuje stanābhujāni
Accusativestanābhujam stanābhuje stanābhujāni
Instrumentalstanābhujena stanābhujābhyām stanābhujaiḥ
Dativestanābhujāya stanābhujābhyām stanābhujebhyaḥ
Ablativestanābhujāt stanābhujābhyām stanābhujebhyaḥ
Genitivestanābhujasya stanābhujayoḥ stanābhujānām
Locativestanābhuje stanābhujayoḥ stanābhujeṣu

Compound stanābhuja -

Adverb -stanābhujam -stanābhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria