Declension table of ?stanābhuj

Deva

NeuterSingularDualPlural
Nominativestanābhuk stanābhujī stanābhuñji
Vocativestanābhuk stanābhujī stanābhuñji
Accusativestanābhuk stanābhujī stanābhuñji
Instrumentalstanābhujā stanābhugbhyām stanābhugbhiḥ
Dativestanābhuje stanābhugbhyām stanābhugbhyaḥ
Ablativestanābhujaḥ stanābhugbhyām stanābhugbhyaḥ
Genitivestanābhujaḥ stanābhujoḥ stanābhujām
Locativestanābhuji stanābhujoḥ stanābhukṣu

Compound stanābhuk -

Adverb -stanābhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria