Declension table of ?stanābhuj

Deva

MasculineSingularDualPlural
Nominativestanābhuk stanābhujau stanābhujaḥ
Vocativestanābhuk stanābhujau stanābhujaḥ
Accusativestanābhujam stanābhujau stanābhujaḥ
Instrumentalstanābhujā stanābhugbhyām stanābhugbhiḥ
Dativestanābhuje stanābhugbhyām stanābhugbhyaḥ
Ablativestanābhujaḥ stanābhugbhyām stanābhugbhyaḥ
Genitivestanābhujaḥ stanābhujoḥ stanābhujām
Locativestanābhuji stanābhujoḥ stanābhukṣu

Compound stanābhuk -

Adverb -stanābhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria