Declension table of ?stanandhamā

Deva

FeminineSingularDualPlural
Nominativestanandhamā stanandhame stanandhamāḥ
Vocativestanandhame stanandhame stanandhamāḥ
Accusativestanandhamām stanandhame stanandhamāḥ
Instrumentalstanandhamayā stanandhamābhyām stanandhamābhiḥ
Dativestanandhamāyai stanandhamābhyām stanandhamābhyaḥ
Ablativestanandhamāyāḥ stanandhamābhyām stanandhamābhyaḥ
Genitivestanandhamāyāḥ stanandhamayoḥ stanandhamānām
Locativestanandhamāyām stanandhamayoḥ stanandhamāsu

Adverb -stanandhamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria