Declension table of ?stanandhā

Deva

FeminineSingularDualPlural
Nominativestanandhā stanandhe stanandhāḥ
Vocativestanandhe stanandhe stanandhāḥ
Accusativestanandhām stanandhe stanandhāḥ
Instrumentalstanandhayā stanandhābhyām stanandhābhiḥ
Dativestanandhāyai stanandhābhyām stanandhābhyaḥ
Ablativestanandhāyāḥ stanandhābhyām stanandhābhyaḥ
Genitivestanandhāyāḥ stanandhayoḥ stanandhānām
Locativestanandhāyām stanandhayoḥ stanandhāsu

Adverb -stanandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria