Declension table of ?stanandha

Deva

MasculineSingularDualPlural
Nominativestanandhaḥ stanandhau stanandhāḥ
Vocativestanandha stanandhau stanandhāḥ
Accusativestanandham stanandhau stanandhān
Instrumentalstanandhena stanandhābhyām stanandhaiḥ stanandhebhiḥ
Dativestanandhāya stanandhābhyām stanandhebhyaḥ
Ablativestanandhāt stanandhābhyām stanandhebhyaḥ
Genitivestanandhasya stanandhayoḥ stanandhānām
Locativestanandhe stanandhayoḥ stanandheṣu

Compound stanandha -

Adverb -stanandham -stanandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria