Declension table of stana

Deva

MasculineSingularDualPlural
Nominativestanaḥ stanau stanāḥ
Vocativestana stanau stanāḥ
Accusativestanam stanau stanān
Instrumentalstanena stanābhyām stanaiḥ stanebhiḥ
Dativestanāya stanābhyām stanebhyaḥ
Ablativestanāt stanābhyām stanebhyaḥ
Genitivestanasya stanayoḥ stanānām
Locativestane stanayoḥ staneṣu

Compound stana -

Adverb -stanam -stanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria