Declension table of ?stambhotkīrṇā

Deva

FeminineSingularDualPlural
Nominativestambhotkīrṇā stambhotkīrṇe stambhotkīrṇāḥ
Vocativestambhotkīrṇe stambhotkīrṇe stambhotkīrṇāḥ
Accusativestambhotkīrṇām stambhotkīrṇe stambhotkīrṇāḥ
Instrumentalstambhotkīrṇayā stambhotkīrṇābhyām stambhotkīrṇābhiḥ
Dativestambhotkīrṇāyai stambhotkīrṇābhyām stambhotkīrṇābhyaḥ
Ablativestambhotkīrṇāyāḥ stambhotkīrṇābhyām stambhotkīrṇābhyaḥ
Genitivestambhotkīrṇāyāḥ stambhotkīrṇayoḥ stambhotkīrṇānām
Locativestambhotkīrṇāyām stambhotkīrṇayoḥ stambhotkīrṇāsu

Adverb -stambhotkīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria