Declension table of ?stambhotkīrṇa

Deva

NeuterSingularDualPlural
Nominativestambhotkīrṇam stambhotkīrṇe stambhotkīrṇāni
Vocativestambhotkīrṇa stambhotkīrṇe stambhotkīrṇāni
Accusativestambhotkīrṇam stambhotkīrṇe stambhotkīrṇāni
Instrumentalstambhotkīrṇena stambhotkīrṇābhyām stambhotkīrṇaiḥ
Dativestambhotkīrṇāya stambhotkīrṇābhyām stambhotkīrṇebhyaḥ
Ablativestambhotkīrṇāt stambhotkīrṇābhyām stambhotkīrṇebhyaḥ
Genitivestambhotkīrṇasya stambhotkīrṇayoḥ stambhotkīrṇānām
Locativestambhotkīrṇe stambhotkīrṇayoḥ stambhotkīrṇeṣu

Compound stambhotkīrṇa -

Adverb -stambhotkīrṇam -stambhotkīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria