Declension table of ?stambhitāśru

Deva

NeuterSingularDualPlural
Nominativestambhitāśru stambhitāśruṇī stambhitāśrūṇi
Vocativestambhitāśru stambhitāśruṇī stambhitāśrūṇi
Accusativestambhitāśru stambhitāśruṇī stambhitāśrūṇi
Instrumentalstambhitāśruṇā stambhitāśrubhyām stambhitāśrubhiḥ
Dativestambhitāśruṇe stambhitāśrubhyām stambhitāśrubhyaḥ
Ablativestambhitāśruṇaḥ stambhitāśrubhyām stambhitāśrubhyaḥ
Genitivestambhitāśruṇaḥ stambhitāśruṇoḥ stambhitāśrūṇām
Locativestambhitāśruṇi stambhitāśruṇoḥ stambhitāśruṣu

Compound stambhitāśru -

Adverb -stambhitāśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria