Declension table of ?stambhanikā

Deva

FeminineSingularDualPlural
Nominativestambhanikā stambhanike stambhanikāḥ
Vocativestambhanike stambhanike stambhanikāḥ
Accusativestambhanikām stambhanike stambhanikāḥ
Instrumentalstambhanikayā stambhanikābhyām stambhanikābhiḥ
Dativestambhanikāyai stambhanikābhyām stambhanikābhyaḥ
Ablativestambhanikāyāḥ stambhanikābhyām stambhanikābhyaḥ
Genitivestambhanikāyāḥ stambhanikayoḥ stambhanikānām
Locativestambhanikāyām stambhanikayoḥ stambhanikāsu

Adverb -stambhanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria