Declension table of ?stambhanīya

Deva

NeuterSingularDualPlural
Nominativestambhanīyam stambhanīye stambhanīyāni
Vocativestambhanīya stambhanīye stambhanīyāni
Accusativestambhanīyam stambhanīye stambhanīyāni
Instrumentalstambhanīyena stambhanīyābhyām stambhanīyaiḥ
Dativestambhanīyāya stambhanīyābhyām stambhanīyebhyaḥ
Ablativestambhanīyāt stambhanīyābhyām stambhanīyebhyaḥ
Genitivestambhanīyasya stambhanīyayoḥ stambhanīyānām
Locativestambhanīye stambhanīyayoḥ stambhanīyeṣu

Compound stambhanīya -

Adverb -stambhanīyam -stambhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria