Declension table of ?stambhanī

Deva

FeminineSingularDualPlural
Nominativestambhanī stambhanyau stambhanyaḥ
Vocativestambhani stambhanyau stambhanyaḥ
Accusativestambhanīm stambhanyau stambhanīḥ
Instrumentalstambhanyā stambhanībhyām stambhanībhiḥ
Dativestambhanyai stambhanībhyām stambhanībhyaḥ
Ablativestambhanyāḥ stambhanībhyām stambhanībhyaḥ
Genitivestambhanyāḥ stambhanyoḥ stambhanīnām
Locativestambhanyām stambhanyoḥ stambhanīṣu

Compound stambhani - stambhanī -

Adverb -stambhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria