Declension table of ?stambavana

Deva

MasculineSingularDualPlural
Nominativestambavanaḥ stambavanau stambavanāḥ
Vocativestambavana stambavanau stambavanāḥ
Accusativestambavanam stambavanau stambavanān
Instrumentalstambavanena stambavanābhyām stambavanaiḥ stambavanebhiḥ
Dativestambavanāya stambavanābhyām stambavanebhyaḥ
Ablativestambavanāt stambavanābhyām stambavanebhyaḥ
Genitivestambavanasya stambavanayoḥ stambavanānām
Locativestambavane stambavanayoḥ stambavaneṣu

Compound stambavana -

Adverb -stambavanam -stambavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria