Declension table of ?stambaghāta

Deva

MasculineSingularDualPlural
Nominativestambaghātaḥ stambaghātau stambaghātāḥ
Vocativestambaghāta stambaghātau stambaghātāḥ
Accusativestambaghātam stambaghātau stambaghātān
Instrumentalstambaghātena stambaghātābhyām stambaghātaiḥ stambaghātebhiḥ
Dativestambaghātāya stambaghātābhyām stambaghātebhyaḥ
Ablativestambaghātāt stambaghātābhyām stambaghātebhyaḥ
Genitivestambaghātasya stambaghātayoḥ stambaghātānām
Locativestambaghāte stambaghātayoḥ stambaghāteṣu

Compound stambaghāta -

Adverb -stambaghātam -stambaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria