Declension table of stambaghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stambaghātaḥ | stambaghātau | stambaghātāḥ |
Vocative | stambaghāta | stambaghātau | stambaghātāḥ |
Accusative | stambaghātam | stambaghātau | stambaghātān |
Instrumental | stambaghātena | stambaghātābhyām | stambaghātaiḥ |
Dative | stambaghātāya | stambaghātābhyām | stambaghātebhyaḥ |
Ablative | stambaghātāt | stambaghātābhyām | stambaghātebhyaḥ |
Genitive | stambaghātasya | stambaghātayoḥ | stambaghātānām |
Locative | stambaghāte | stambaghātayoḥ | stambaghāteṣu |